shankara stotram

Click on the photo for video on Shankara stotram

 

 

 शंकर स्तोत्रम्

 

नमस्तुभ्यं भगवते शंकराय महात्मने।

जगदुत्पत्तिविनाशानां हेतवे मोक्ष हेतवे।।१।।

सर्वदेवाधिदेवाय पार्वतीपतये नमः।

ऋषियोगिमुनीन्द्राणां त्वमेव परमा गतिः।।२।।

ब्रह्मांडगोलके देव दयालूनां त्वमग्रणीः।

अत एवोल्बणं पीतं त्वया हालाहलं विषम्।।३।।

गंगाधर महादेव चन्द्रालंकृतमस्तक।

परमेश्वर मां पाहि भयं वारय वारय।।४।।

सर्वपापं प्रशमय सर्वतापं निवारय।

दुःखं हर हराशेषं मृत्यु विद्रावय द्रुतम्।।५।।

स्तुतिं कर्तुं न मे शक्तिस्तव वाग्गत्यगोचर।

देहि सत्संगतिं भक्तिं निश्चलां त्वयि शंकरा|६||

सर्वारिष्टं परिहर सर्वशत्रून्विनाशय।

दारिद्रयं हर सर्वेश सर्वान्कामान् प्रपूरय।।७।।

मुखे नाम दृशोरूपं हृदये त्वत्पदाम्बुजम्।

ममास्तु ते नमः सांब प्रसन्नो भव सर्वदा।।८।।

त्वदर्चनविधिं जाने न भक्तिस्त्वयि मे हदि।

अथाप्यनुग्रहाणेश केवलं दययोद्धर।।९।।

इति श्री प. प. श्री वासुदेवानंद सरस्वती विरचितं शंकर स्तोत्रं संपूर्णम्।।